| Singular | Dual | Plural |
Nominativo |
नानर्दमानः
nānardamānaḥ
|
नानर्दमानौ
nānardamānau
|
नानर्दमानाः
nānardamānāḥ
|
Vocativo |
नानर्दमान
nānardamāna
|
नानर्दमानौ
nānardamānau
|
नानर्दमानाः
nānardamānāḥ
|
Acusativo |
नानर्दमानम्
nānardamānam
|
नानर्दमानौ
nānardamānau
|
नानर्दमानान्
nānardamānān
|
Instrumental |
नानर्दमानेन
nānardamānena
|
नानर्दमानाभ्याम्
nānardamānābhyām
|
नानर्दमानैः
nānardamānaiḥ
|
Dativo |
नानर्दमानाय
nānardamānāya
|
नानर्दमानाभ्याम्
nānardamānābhyām
|
नानर्दमानेभ्यः
nānardamānebhyaḥ
|
Ablativo |
नानर्दमानात्
nānardamānāt
|
नानर्दमानाभ्याम्
nānardamānābhyām
|
नानर्दमानेभ्यः
nānardamānebhyaḥ
|
Genitivo |
नानर्दमानस्य
nānardamānasya
|
नानर्दमानयोः
nānardamānayoḥ
|
नानर्दमानानाम्
nānardamānānām
|
Locativo |
नानर्दमाने
nānardamāne
|
नानर्दमानयोः
nānardamānayoḥ
|
नानर्दमानेषु
nānardamāneṣu
|