Sanskrit tools

Sanskrit declension


Declension of नानाकन्द nānākanda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाकन्दः nānākandaḥ
नानाकन्दौ nānākandau
नानाकन्दाः nānākandāḥ
Vocative नानाकन्द nānākanda
नानाकन्दौ nānākandau
नानाकन्दाः nānākandāḥ
Accusative नानाकन्दम् nānākandam
नानाकन्दौ nānākandau
नानाकन्दान् nānākandān
Instrumental नानाकन्देन nānākandena
नानाकन्दाभ्याम् nānākandābhyām
नानाकन्दैः nānākandaiḥ
Dative नानाकन्दाय nānākandāya
नानाकन्दाभ्याम् nānākandābhyām
नानाकन्देभ्यः nānākandebhyaḥ
Ablative नानाकन्दात् nānākandāt
नानाकन्दाभ्याम् nānākandābhyām
नानाकन्देभ्यः nānākandebhyaḥ
Genitive नानाकन्दस्य nānākandasya
नानाकन्दयोः nānākandayoḥ
नानाकन्दानाम् nānākandānām
Locative नानाकन्दे nānākande
नानाकन्दयोः nānākandayoḥ
नानाकन्देषु nānākandeṣu