| Singular | Dual | Plural |
Nominativo |
नानाकन्दः
nānākandaḥ
|
नानाकन्दौ
nānākandau
|
नानाकन्दाः
nānākandāḥ
|
Vocativo |
नानाकन्द
nānākanda
|
नानाकन्दौ
nānākandau
|
नानाकन्दाः
nānākandāḥ
|
Acusativo |
नानाकन्दम्
nānākandam
|
नानाकन्दौ
nānākandau
|
नानाकन्दान्
nānākandān
|
Instrumental |
नानाकन्देन
nānākandena
|
नानाकन्दाभ्याम्
nānākandābhyām
|
नानाकन्दैः
nānākandaiḥ
|
Dativo |
नानाकन्दाय
nānākandāya
|
नानाकन्दाभ्याम्
nānākandābhyām
|
नानाकन्देभ्यः
nānākandebhyaḥ
|
Ablativo |
नानाकन्दात्
nānākandāt
|
नानाकन्दाभ्याम्
nānākandābhyām
|
नानाकन्देभ्यः
nānākandebhyaḥ
|
Genitivo |
नानाकन्दस्य
nānākandasya
|
नानाकन्दयोः
nānākandayoḥ
|
नानाकन्दानाम्
nānākandānām
|
Locativo |
नानाकन्दे
nānākande
|
नानाकन्दयोः
nānākandayoḥ
|
नानाकन्देषु
nānākandeṣu
|