Singular | Dual | Plural | |
Nominative |
नानाकर्म
nānākarma |
नानाकर्मणी
nānākarmaṇī |
नानाकर्माणि
nānākarmāṇi |
Vocative |
नानाकर्म
nānākarma नानाकर्मन् nānākarman |
नानाकर्मणी
nānākarmaṇī |
नानाकर्माणि
nānākarmāṇi |
Accusative |
नानाकर्म
nānākarma |
नानाकर्मणी
nānākarmaṇī |
नानाकर्माणि
nānākarmāṇi |
Instrumental |
नानाकर्मणा
nānākarmaṇā |
नानाकर्मभ्याम्
nānākarmabhyām |
नानाकर्मभिः
nānākarmabhiḥ |
Dative |
नानाकर्मणे
nānākarmaṇe |
नानाकर्मभ्याम्
nānākarmabhyām |
नानाकर्मभ्यः
nānākarmabhyaḥ |
Ablative |
नानाकर्मणः
nānākarmaṇaḥ |
नानाकर्मभ्याम्
nānākarmabhyām |
नानाकर्मभ्यः
nānākarmabhyaḥ |
Genitive |
नानाकर्मणः
nānākarmaṇaḥ |
नानाकर्मणोः
nānākarmaṇoḥ |
नानाकर्मणाम्
nānākarmaṇām |
Locative |
नानाकर्मणि
nānākarmaṇi |
नानाकर्मणोः
nānākarmaṇoḥ |
नानाकर्मसु
nānākarmasu |