Singular | Dual | Plural | |
Nominativo |
नानाकर्म
nānākarma |
नानाकर्मणी
nānākarmaṇī |
नानाकर्माणि
nānākarmāṇi |
Vocativo |
नानाकर्म
nānākarma नानाकर्मन् nānākarman |
नानाकर्मणी
nānākarmaṇī |
नानाकर्माणि
nānākarmāṇi |
Acusativo |
नानाकर्म
nānākarma |
नानाकर्मणी
nānākarmaṇī |
नानाकर्माणि
nānākarmāṇi |
Instrumental |
नानाकर्मणा
nānākarmaṇā |
नानाकर्मभ्याम्
nānākarmabhyām |
नानाकर्मभिः
nānākarmabhiḥ |
Dativo |
नानाकर्मणे
nānākarmaṇe |
नानाकर्मभ्याम्
nānākarmabhyām |
नानाकर्मभ्यः
nānākarmabhyaḥ |
Ablativo |
नानाकर्मणः
nānākarmaṇaḥ |
नानाकर्मभ्याम्
nānākarmabhyām |
नानाकर्मभ्यः
nānākarmabhyaḥ |
Genitivo |
नानाकर्मणः
nānākarmaṇaḥ |
नानाकर्मणोः
nānākarmaṇoḥ |
नानाकर्मणाम्
nānākarmaṇām |
Locativo |
नानाकर्मणि
nānākarmaṇi |
नानाकर्मणोः
nānākarmaṇoḥ |
नानाकर्मसु
nānākarmasu |