Sanskrit tools

Sanskrit declension


Declension of नानाकाम nānākāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाकामः nānākāmaḥ
नानाकामौ nānākāmau
नानाकामाः nānākāmāḥ
Vocative नानाकाम nānākāma
नानाकामौ nānākāmau
नानाकामाः nānākāmāḥ
Accusative नानाकामम् nānākāmam
नानाकामौ nānākāmau
नानाकामान् nānākāmān
Instrumental नानाकामेन nānākāmena
नानाकामाभ्याम् nānākāmābhyām
नानाकामैः nānākāmaiḥ
Dative नानाकामाय nānākāmāya
नानाकामाभ्याम् nānākāmābhyām
नानाकामेभ्यः nānākāmebhyaḥ
Ablative नानाकामात् nānākāmāt
नानाकामाभ्याम् nānākāmābhyām
नानाकामेभ्यः nānākāmebhyaḥ
Genitive नानाकामस्य nānākāmasya
नानाकामयोः nānākāmayoḥ
नानाकामानाम् nānākāmānām
Locative नानाकामे nānākāme
नानाकामयोः nānākāmayoḥ
नानाकामेषु nānākāmeṣu