| Singular | Dual | Plural |
Nominativo |
नानाकामः
nānākāmaḥ
|
नानाकामौ
nānākāmau
|
नानाकामाः
nānākāmāḥ
|
Vocativo |
नानाकाम
nānākāma
|
नानाकामौ
nānākāmau
|
नानाकामाः
nānākāmāḥ
|
Acusativo |
नानाकामम्
nānākāmam
|
नानाकामौ
nānākāmau
|
नानाकामान्
nānākāmān
|
Instrumental |
नानाकामेन
nānākāmena
|
नानाकामाभ्याम्
nānākāmābhyām
|
नानाकामैः
nānākāmaiḥ
|
Dativo |
नानाकामाय
nānākāmāya
|
नानाकामाभ्याम्
nānākāmābhyām
|
नानाकामेभ्यः
nānākāmebhyaḥ
|
Ablativo |
नानाकामात्
nānākāmāt
|
नानाकामाभ्याम्
nānākāmābhyām
|
नानाकामेभ्यः
nānākāmebhyaḥ
|
Genitivo |
नानाकामस्य
nānākāmasya
|
नानाकामयोः
nānākāmayoḥ
|
नानाकामानाम्
nānākāmānām
|
Locativo |
नानाकामे
nānākāme
|
नानाकामयोः
nānākāmayoḥ
|
नानाकामेषु
nānākāmeṣu
|