Sanskrit tools

Sanskrit declension


Declension of नानागति nānāgati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानागतिः nānāgatiḥ
नानागती nānāgatī
नानागतयः nānāgatayaḥ
Vocative नानागते nānāgate
नानागती nānāgatī
नानागतयः nānāgatayaḥ
Accusative नानागतिम् nānāgatim
नानागती nānāgatī
नानागतीन् nānāgatīn
Instrumental नानागतिना nānāgatinā
नानागतिभ्याम् nānāgatibhyām
नानागतिभिः nānāgatibhiḥ
Dative नानागतये nānāgataye
नानागतिभ्याम् nānāgatibhyām
नानागतिभ्यः nānāgatibhyaḥ
Ablative नानागतेः nānāgateḥ
नानागतिभ्याम् nānāgatibhyām
नानागतिभ्यः nānāgatibhyaḥ
Genitive नानागतेः nānāgateḥ
नानागत्योः nānāgatyoḥ
नानागतीनाम् nānāgatīnām
Locative नानागतौ nānāgatau
नानागत्योः nānāgatyoḥ
नानागतिषु nānāgatiṣu