Singular | Dual | Plural | |
Nominativo |
नानागतिः
nānāgatiḥ |
नानागती
nānāgatī |
नानागतयः
nānāgatayaḥ |
Vocativo |
नानागते
nānāgate |
नानागती
nānāgatī |
नानागतयः
nānāgatayaḥ |
Acusativo |
नानागतिम्
nānāgatim |
नानागती
nānāgatī |
नानागतीन्
nānāgatīn |
Instrumental |
नानागतिना
nānāgatinā |
नानागतिभ्याम्
nānāgatibhyām |
नानागतिभिः
nānāgatibhiḥ |
Dativo |
नानागतये
nānāgataye |
नानागतिभ्याम्
nānāgatibhyām |
नानागतिभ्यः
nānāgatibhyaḥ |
Ablativo |
नानागतेः
nānāgateḥ |
नानागतिभ्याम्
nānāgatibhyām |
नानागतिभ्यः
nānāgatibhyaḥ |
Genitivo |
नानागतेः
nānāgateḥ |
नानागत्योः
nānāgatyoḥ |
नानागतीनाम्
nānāgatīnām |
Locativo |
नानागतौ
nānāgatau |
नानागत्योः
nānāgatyoḥ |
नानागतिषु
nānāgatiṣu |