Sanskrit tools

Sanskrit declension


Declension of नानाजातीया nānājātīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाजातीया nānājātīyā
नानाजातीये nānājātīye
नानाजातीयाः nānājātīyāḥ
Vocative नानाजातीये nānājātīye
नानाजातीये nānājātīye
नानाजातीयाः nānājātīyāḥ
Accusative नानाजातीयाम् nānājātīyām
नानाजातीये nānājātīye
नानाजातीयाः nānājātīyāḥ
Instrumental नानाजातीयया nānājātīyayā
नानाजातीयाभ्याम् nānājātīyābhyām
नानाजातीयाभिः nānājātīyābhiḥ
Dative नानाजातीयायै nānājātīyāyai
नानाजातीयाभ्याम् nānājātīyābhyām
नानाजातीयाभ्यः nānājātīyābhyaḥ
Ablative नानाजातीयायाः nānājātīyāyāḥ
नानाजातीयाभ्याम् nānājātīyābhyām
नानाजातीयाभ्यः nānājātīyābhyaḥ
Genitive नानाजातीयायाः nānājātīyāyāḥ
नानाजातीययोः nānājātīyayoḥ
नानाजातीयानाम् nānājātīyānām
Locative नानाजातीयायाम् nānājātīyāyām
नानाजातीययोः nānājātīyayoḥ
नानाजातीयासु nānājātīyāsu