| Singular | Dual | Plural |
Nominativo |
नानाजातीया
nānājātīyā
|
नानाजातीये
nānājātīye
|
नानाजातीयाः
nānājātīyāḥ
|
Vocativo |
नानाजातीये
nānājātīye
|
नानाजातीये
nānājātīye
|
नानाजातीयाः
nānājātīyāḥ
|
Acusativo |
नानाजातीयाम्
nānājātīyām
|
नानाजातीये
nānājātīye
|
नानाजातीयाः
nānājātīyāḥ
|
Instrumental |
नानाजातीयया
nānājātīyayā
|
नानाजातीयाभ्याम्
nānājātīyābhyām
|
नानाजातीयाभिः
nānājātīyābhiḥ
|
Dativo |
नानाजातीयायै
nānājātīyāyai
|
नानाजातीयाभ्याम्
nānājātīyābhyām
|
नानाजातीयाभ्यः
nānājātīyābhyaḥ
|
Ablativo |
नानाजातीयायाः
nānājātīyāyāḥ
|
नानाजातीयाभ्याम्
nānājātīyābhyām
|
नानाजातीयाभ्यः
nānājātīyābhyaḥ
|
Genitivo |
नानाजातीयायाः
nānājātīyāyāḥ
|
नानाजातीययोः
nānājātīyayoḥ
|
नानाजातीयानाम्
nānājātīyānām
|
Locativo |
नानाजातीयायाम्
nānājātīyāyām
|
नानाजातीययोः
nānājātīyayoḥ
|
नानाजातीयासु
nānājātīyāsu
|