| Singular | Dual | Plural |
Nominative |
नानातन्वी
nānātanvī
|
नानातन्व्यौ
nānātanvyau
|
नानातन्व्यः
nānātanvyaḥ
|
Vocative |
नानातन्वि
nānātanvi
|
नानातन्व्यौ
nānātanvyau
|
नानातन्व्यः
nānātanvyaḥ
|
Accusative |
नानातन्वीम्
nānātanvīm
|
नानातन्व्यौ
nānātanvyau
|
नानातन्वीः
nānātanvīḥ
|
Instrumental |
नानातन्व्या
nānātanvyā
|
नानातन्वीभ्याम्
nānātanvībhyām
|
नानातन्वीभिः
nānātanvībhiḥ
|
Dative |
नानातन्व्यै
nānātanvyai
|
नानातन्वीभ्याम्
nānātanvībhyām
|
नानातन्वीभ्यः
nānātanvībhyaḥ
|
Ablative |
नानातन्व्याः
nānātanvyāḥ
|
नानातन्वीभ्याम्
nānātanvībhyām
|
नानातन्वीभ्यः
nānātanvībhyaḥ
|
Genitive |
नानातन्व्याः
nānātanvyāḥ
|
नानातन्व्योः
nānātanvyoḥ
|
नानातन्वीनाम्
nānātanvīnām
|
Locative |
नानातन्व्याम्
nānātanvyām
|
नानातन्व्योः
nānātanvyoḥ
|
नानातन्वीषु
nānātanvīṣu
|