Sanskrit tools

Sanskrit declension


Declension of नानातन्वी nānātanvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नानातन्वी nānātanvī
नानातन्व्यौ nānātanvyau
नानातन्व्यः nānātanvyaḥ
Vocative नानातन्वि nānātanvi
नानातन्व्यौ nānātanvyau
नानातन्व्यः nānātanvyaḥ
Accusative नानातन्वीम् nānātanvīm
नानातन्व्यौ nānātanvyau
नानातन्वीः nānātanvīḥ
Instrumental नानातन्व्या nānātanvyā
नानातन्वीभ्याम् nānātanvībhyām
नानातन्वीभिः nānātanvībhiḥ
Dative नानातन्व्यै nānātanvyai
नानातन्वीभ्याम् nānātanvībhyām
नानातन्वीभ्यः nānātanvībhyaḥ
Ablative नानातन्व्याः nānātanvyāḥ
नानातन्वीभ्याम् nānātanvībhyām
नानातन्वीभ्यः nānātanvībhyaḥ
Genitive नानातन्व्याः nānātanvyāḥ
नानातन्व्योः nānātanvyoḥ
नानातन्वीनाम् nānātanvīnām
Locative नानातन्व्याम् nānātanvyām
नानातन्व्योः nānātanvyoḥ
नानातन्वीषु nānātanvīṣu