Sanskrit tools

Sanskrit declension


Declension of नानातनु nānātanu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानातनु nānātanu
नानातनुनी nānātanunī
नानातनूनि nānātanūni
Vocative नानातनो nānātano
नानातनु nānātanu
नानातनुनी nānātanunī
नानातनूनि nānātanūni
Accusative नानातनु nānātanu
नानातनुनी nānātanunī
नानातनूनि nānātanūni
Instrumental नानातनुना nānātanunā
नानातनुभ्याम् nānātanubhyām
नानातनुभिः nānātanubhiḥ
Dative नानातनुने nānātanune
नानातनुभ्याम् nānātanubhyām
नानातनुभ्यः nānātanubhyaḥ
Ablative नानातनुनः nānātanunaḥ
नानातनुभ्याम् nānātanubhyām
नानातनुभ्यः nānātanubhyaḥ
Genitive नानातनुनः nānātanunaḥ
नानातनुनोः nānātanunoḥ
नानातनूनाम् nānātanūnām
Locative नानातनुनि nānātanuni
नानातनुनोः nānātanunoḥ
नानातनुषु nānātanuṣu