Singular | Dual | Plural | |
Nominativo |
नानातनु
nānātanu |
नानातनुनी
nānātanunī |
नानातनूनि
nānātanūni |
Vocativo |
नानातनो
nānātano नानातनु nānātanu |
नानातनुनी
nānātanunī |
नानातनूनि
nānātanūni |
Acusativo |
नानातनु
nānātanu |
नानातनुनी
nānātanunī |
नानातनूनि
nānātanūni |
Instrumental |
नानातनुना
nānātanunā |
नानातनुभ्याम्
nānātanubhyām |
नानातनुभिः
nānātanubhiḥ |
Dativo |
नानातनुने
nānātanune |
नानातनुभ्याम्
nānātanubhyām |
नानातनुभ्यः
nānātanubhyaḥ |
Ablativo |
नानातनुनः
nānātanunaḥ |
नानातनुभ्याम्
nānātanubhyām |
नानातनुभ्यः
nānātanubhyaḥ |
Genitivo |
नानातनुनः
nānātanunaḥ |
नानातनुनोः
nānātanunoḥ |
नानातनूनाम्
nānātanūnām |
Locativo |
नानातनुनि
nānātanuni |
नानातनुनोः
nānātanunoḥ |
नानातनुषु
nānātanuṣu |