Sanskrit tools

Sanskrit declension


Declension of नानात्मवादिन् nānātmavādin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative नानात्मवादी nānātmavādī
नानात्मवादिनौ nānātmavādinau
नानात्मवादिनः nānātmavādinaḥ
Vocative नानात्मवादिन् nānātmavādin
नानात्मवादिनौ nānātmavādinau
नानात्मवादिनः nānātmavādinaḥ
Accusative नानात्मवादिनम् nānātmavādinam
नानात्मवादिनौ nānātmavādinau
नानात्मवादिनः nānātmavādinaḥ
Instrumental नानात्मवादिना nānātmavādinā
नानात्मवादिभ्याम् nānātmavādibhyām
नानात्मवादिभिः nānātmavādibhiḥ
Dative नानात्मवादिने nānātmavādine
नानात्मवादिभ्याम् nānātmavādibhyām
नानात्मवादिभ्यः nānātmavādibhyaḥ
Ablative नानात्मवादिनः nānātmavādinaḥ
नानात्मवादिभ्याम् nānātmavādibhyām
नानात्मवादिभ्यः nānātmavādibhyaḥ
Genitive नानात्मवादिनः nānātmavādinaḥ
नानात्मवादिनोः nānātmavādinoḥ
नानात्मवादिनाम् nānātmavādinām
Locative नानात्मवादिनि nānātmavādini
नानात्मवादिनोः nānātmavādinoḥ
नानात्मवादिषु nānātmavādiṣu