| Singular | Dual | Plural |
Nominativo |
नानात्मवादी
nānātmavādī
|
नानात्मवादिनौ
nānātmavādinau
|
नानात्मवादिनः
nānātmavādinaḥ
|
Vocativo |
नानात्मवादिन्
nānātmavādin
|
नानात्मवादिनौ
nānātmavādinau
|
नानात्मवादिनः
nānātmavādinaḥ
|
Acusativo |
नानात्मवादिनम्
nānātmavādinam
|
नानात्मवादिनौ
nānātmavādinau
|
नानात्मवादिनः
nānātmavādinaḥ
|
Instrumental |
नानात्मवादिना
nānātmavādinā
|
नानात्मवादिभ्याम्
nānātmavādibhyām
|
नानात्मवादिभिः
nānātmavādibhiḥ
|
Dativo |
नानात्मवादिने
nānātmavādine
|
नानात्मवादिभ्याम्
nānātmavādibhyām
|
नानात्मवादिभ्यः
nānātmavādibhyaḥ
|
Ablativo |
नानात्मवादिनः
nānātmavādinaḥ
|
नानात्मवादिभ्याम्
nānātmavādibhyām
|
नानात्मवादिभ्यः
nānātmavādibhyaḥ
|
Genitivo |
नानात्मवादिनः
nānātmavādinaḥ
|
नानात्मवादिनोः
nānātmavādinoḥ
|
नानात्मवादिनाम्
nānātmavādinām
|
Locativo |
नानात्मवादिनि
nānātmavādini
|
नानात्मवादिनोः
nānātmavādinoḥ
|
नानात्मवादिषु
nānātmavādiṣu
|