Sanskrit tools

Sanskrit declension


Declension of नानात्व nānātva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानात्वम् nānātvam
नानात्वे nānātve
नानात्वानि nānātvāni
Vocative नानात्व nānātva
नानात्वे nānātve
नानात्वानि nānātvāni
Accusative नानात्वम् nānātvam
नानात्वे nānātve
नानात्वानि nānātvāni
Instrumental नानात्वेन nānātvena
नानात्वाभ्याम् nānātvābhyām
नानात्वैः nānātvaiḥ
Dative नानात्वाय nānātvāya
नानात्वाभ्याम् nānātvābhyām
नानात्वेभ्यः nānātvebhyaḥ
Ablative नानात्वात् nānātvāt
नानात्वाभ्याम् nānātvābhyām
नानात्वेभ्यः nānātvebhyaḥ
Genitive नानात्वस्य nānātvasya
नानात्वयोः nānātvayoḥ
नानात्वानाम् nānātvānām
Locative नानात्वे nānātve
नानात्वयोः nānātvayoḥ
नानात्वेषु nānātveṣu