Singular | Dual | Plural | |
Nominativo |
नानात्वम्
nānātvam |
नानात्वे
nānātve |
नानात्वानि
nānātvāni |
Vocativo |
नानात्व
nānātva |
नानात्वे
nānātve |
नानात्वानि
nānātvāni |
Acusativo |
नानात्वम्
nānātvam |
नानात्वे
nānātve |
नानात्वानि
nānātvāni |
Instrumental |
नानात्वेन
nānātvena |
नानात्वाभ्याम्
nānātvābhyām |
नानात्वैः
nānātvaiḥ |
Dativo |
नानात्वाय
nānātvāya |
नानात्वाभ्याम्
nānātvābhyām |
नानात्वेभ्यः
nānātvebhyaḥ |
Ablativo |
नानात्वात्
nānātvāt |
नानात्वाभ्याम्
nānātvābhyām |
नानात्वेभ्यः
nānātvebhyaḥ |
Genitivo |
नानात्वस्य
nānātvasya |
नानात्वयोः
nānātvayoḥ |
नानात्वानाम्
nānātvānām |
Locativo |
नानात्वे
nānātve |
नानात्वयोः
nānātvayoḥ |
नानात्वेषु
nānātveṣu |