Sanskrit tools

Sanskrit declension


Declension of नानात्ववादतत्त्व nānātvavādatattva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानात्ववादतत्त्वम् nānātvavādatattvam
नानात्ववादतत्त्वे nānātvavādatattve
नानात्ववादतत्त्वानि nānātvavādatattvāni
Vocative नानात्ववादतत्त्व nānātvavādatattva
नानात्ववादतत्त्वे nānātvavādatattve
नानात्ववादतत्त्वानि nānātvavādatattvāni
Accusative नानात्ववादतत्त्वम् nānātvavādatattvam
नानात्ववादतत्त्वे nānātvavādatattve
नानात्ववादतत्त्वानि nānātvavādatattvāni
Instrumental नानात्ववादतत्त्वेन nānātvavādatattvena
नानात्ववादतत्त्वाभ्याम् nānātvavādatattvābhyām
नानात्ववादतत्त्वैः nānātvavādatattvaiḥ
Dative नानात्ववादतत्त्वाय nānātvavādatattvāya
नानात्ववादतत्त्वाभ्याम् nānātvavādatattvābhyām
नानात्ववादतत्त्वेभ्यः nānātvavādatattvebhyaḥ
Ablative नानात्ववादतत्त्वात् nānātvavādatattvāt
नानात्ववादतत्त्वाभ्याम् nānātvavādatattvābhyām
नानात्ववादतत्त्वेभ्यः nānātvavādatattvebhyaḥ
Genitive नानात्ववादतत्त्वस्य nānātvavādatattvasya
नानात्ववादतत्त्वयोः nānātvavādatattvayoḥ
नानात्ववादतत्त्वानाम् nānātvavādatattvānām
Locative नानात्ववादतत्त्वे nānātvavādatattve
नानात्ववादतत्त्वयोः nānātvavādatattvayoḥ
नानात्ववादतत्त्वेषु nānātvavādatattveṣu