| Singular | Dual | Plural |
Nominative |
नानात्ववादतत्त्वम्
nānātvavādatattvam
|
नानात्ववादतत्त्वे
nānātvavādatattve
|
नानात्ववादतत्त्वानि
nānātvavādatattvāni
|
Vocative |
नानात्ववादतत्त्व
nānātvavādatattva
|
नानात्ववादतत्त्वे
nānātvavādatattve
|
नानात्ववादतत्त्वानि
nānātvavādatattvāni
|
Accusative |
नानात्ववादतत्त्वम्
nānātvavādatattvam
|
नानात्ववादतत्त्वे
nānātvavādatattve
|
नानात्ववादतत्त्वानि
nānātvavādatattvāni
|
Instrumental |
नानात्ववादतत्त्वेन
nānātvavādatattvena
|
नानात्ववादतत्त्वाभ्याम्
nānātvavādatattvābhyām
|
नानात्ववादतत्त्वैः
nānātvavādatattvaiḥ
|
Dative |
नानात्ववादतत्त्वाय
nānātvavādatattvāya
|
नानात्ववादतत्त्वाभ्याम्
nānātvavādatattvābhyām
|
नानात्ववादतत्त्वेभ्यः
nānātvavādatattvebhyaḥ
|
Ablative |
नानात्ववादतत्त्वात्
nānātvavādatattvāt
|
नानात्ववादतत्त्वाभ्याम्
nānātvavādatattvābhyām
|
नानात्ववादतत्त्वेभ्यः
nānātvavādatattvebhyaḥ
|
Genitive |
नानात्ववादतत्त्वस्य
nānātvavādatattvasya
|
नानात्ववादतत्त्वयोः
nānātvavādatattvayoḥ
|
नानात्ववादतत्त्वानाम्
nānātvavādatattvānām
|
Locative |
नानात्ववादतत्त्वे
nānātvavādatattve
|
नानात्ववादतत्त्वयोः
nānātvavādatattvayoḥ
|
नानात्ववादतत्त्वेषु
nānātvavādatattveṣu
|