Herramientas de sánscrito

Declinación del sánscrito


Declinación de नानात्ववादतत्त्व nānātvavādatattva, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नानात्ववादतत्त्वम् nānātvavādatattvam
नानात्ववादतत्त्वे nānātvavādatattve
नानात्ववादतत्त्वानि nānātvavādatattvāni
Vocativo नानात्ववादतत्त्व nānātvavādatattva
नानात्ववादतत्त्वे nānātvavādatattve
नानात्ववादतत्त्वानि nānātvavādatattvāni
Acusativo नानात्ववादतत्त्वम् nānātvavādatattvam
नानात्ववादतत्त्वे nānātvavādatattve
नानात्ववादतत्त्वानि nānātvavādatattvāni
Instrumental नानात्ववादतत्त्वेन nānātvavādatattvena
नानात्ववादतत्त्वाभ्याम् nānātvavādatattvābhyām
नानात्ववादतत्त्वैः nānātvavādatattvaiḥ
Dativo नानात्ववादतत्त्वाय nānātvavādatattvāya
नानात्ववादतत्त्वाभ्याम् nānātvavādatattvābhyām
नानात्ववादतत्त्वेभ्यः nānātvavādatattvebhyaḥ
Ablativo नानात्ववादतत्त्वात् nānātvavādatattvāt
नानात्ववादतत्त्वाभ्याम् nānātvavādatattvābhyām
नानात्ववादतत्त्वेभ्यः nānātvavādatattvebhyaḥ
Genitivo नानात्ववादतत्त्वस्य nānātvavādatattvasya
नानात्ववादतत्त्वयोः nānātvavādatattvayoḥ
नानात्ववादतत्त्वानाम् nānātvavādatattvānām
Locativo नानात्ववादतत्त्वे nānātvavādatattve
नानात्ववादतत्त्वयोः nānātvavādatattvayoḥ
नानात्ववादतत्त्वेषु nānātvavādatattveṣu