Sanskrit tools

Sanskrit declension


Declension of नानादान nānādāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानादानम् nānādānam
नानादाने nānādāne
नानादानानि nānādānāni
Vocative नानादान nānādāna
नानादाने nānādāne
नानादानानि nānādānāni
Accusative नानादानम् nānādānam
नानादाने nānādāne
नानादानानि nānādānāni
Instrumental नानादानेन nānādānena
नानादानाभ्याम् nānādānābhyām
नानादानैः nānādānaiḥ
Dative नानादानाय nānādānāya
नानादानाभ्याम् nānādānābhyām
नानादानेभ्यः nānādānebhyaḥ
Ablative नानादानात् nānādānāt
नानादानाभ्याम् nānādānābhyām
नानादानेभ्यः nānādānebhyaḥ
Genitive नानादानस्य nānādānasya
नानादानयोः nānādānayoḥ
नानादानानाम् nānādānānām
Locative नानादाने nānādāne
नानादानयोः nānādānayoḥ
नानादानेषु nānādāneṣu