| Singular | Dual | Plural |
Nominative |
नानादानम्
nānādānam
|
नानादाने
nānādāne
|
नानादानानि
nānādānāni
|
Vocative |
नानादान
nānādāna
|
नानादाने
nānādāne
|
नानादानानि
nānādānāni
|
Accusative |
नानादानम्
nānādānam
|
नानादाने
nānādāne
|
नानादानानि
nānādānāni
|
Instrumental |
नानादानेन
nānādānena
|
नानादानाभ्याम्
nānādānābhyām
|
नानादानैः
nānādānaiḥ
|
Dative |
नानादानाय
nānādānāya
|
नानादानाभ्याम्
nānādānābhyām
|
नानादानेभ्यः
nānādānebhyaḥ
|
Ablative |
नानादानात्
nānādānāt
|
नानादानाभ्याम्
nānādānābhyām
|
नानादानेभ्यः
nānādānebhyaḥ
|
Genitive |
नानादानस्य
nānādānasya
|
नानादानयोः
nānādānayoḥ
|
नानादानानाम्
nānādānānām
|
Locative |
नानादाने
nānādāne
|
नानादानयोः
nānādānayoḥ
|
नानादानेषु
nānādāneṣu
|