| Singular | Dual | Plural |
Nominativo |
नानादानम्
nānādānam
|
नानादाने
nānādāne
|
नानादानानि
nānādānāni
|
Vocativo |
नानादान
nānādāna
|
नानादाने
nānādāne
|
नानादानानि
nānādānāni
|
Acusativo |
नानादानम्
nānādānam
|
नानादाने
nānādāne
|
नानादानानि
nānādānāni
|
Instrumental |
नानादानेन
nānādānena
|
नानादानाभ्याम्
nānādānābhyām
|
नानादानैः
nānādānaiḥ
|
Dativo |
नानादानाय
nānādānāya
|
नानादानाभ्याम्
nānādānābhyām
|
नानादानेभ्यः
nānādānebhyaḥ
|
Ablativo |
नानादानात्
nānādānāt
|
नानादानाभ्याम्
nānādānābhyām
|
नानादानेभ्यः
nānādānebhyaḥ
|
Genitivo |
नानादानस्य
nānādānasya
|
नानादानयोः
nānādānayoḥ
|
नानादानानाम्
nānādānānām
|
Locativo |
नानादाने
nānādāne
|
नानादानयोः
nānādānayoḥ
|
नानादानेषु
nānādāneṣu
|