Sanskrit tools

Sanskrit declension


Declension of नानादीक्षित nānādīkṣita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानादीक्षितः nānādīkṣitaḥ
नानादीक्षितौ nānādīkṣitau
नानादीक्षिताः nānādīkṣitāḥ
Vocative नानादीक्षित nānādīkṣita
नानादीक्षितौ nānādīkṣitau
नानादीक्षिताः nānādīkṣitāḥ
Accusative नानादीक्षितम् nānādīkṣitam
नानादीक्षितौ nānādīkṣitau
नानादीक्षितान् nānādīkṣitān
Instrumental नानादीक्षितेन nānādīkṣitena
नानादीक्षिताभ्याम् nānādīkṣitābhyām
नानादीक्षितैः nānādīkṣitaiḥ
Dative नानादीक्षिताय nānādīkṣitāya
नानादीक्षिताभ्याम् nānādīkṣitābhyām
नानादीक्षितेभ्यः nānādīkṣitebhyaḥ
Ablative नानादीक्षितात् nānādīkṣitāt
नानादीक्षिताभ्याम् nānādīkṣitābhyām
नानादीक्षितेभ्यः nānādīkṣitebhyaḥ
Genitive नानादीक्षितस्य nānādīkṣitasya
नानादीक्षितयोः nānādīkṣitayoḥ
नानादीक्षितानाम् nānādīkṣitānām
Locative नानादीक्षिते nānādīkṣite
नानादीक्षितयोः nānādīkṣitayoḥ
नानादीक्षितेषु nānādīkṣiteṣu