Ferramentas de sânscrito

Declinação do sânscrito


Declinação de नानादीक्षित nānādīkṣita, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नानादीक्षितः nānādīkṣitaḥ
नानादीक्षितौ nānādīkṣitau
नानादीक्षिताः nānādīkṣitāḥ
Vocativo नानादीक्षित nānādīkṣita
नानादीक्षितौ nānādīkṣitau
नानादीक्षिताः nānādīkṣitāḥ
Acusativo नानादीक्षितम् nānādīkṣitam
नानादीक्षितौ nānādīkṣitau
नानादीक्षितान् nānādīkṣitān
Instrumental नानादीक्षितेन nānādīkṣitena
नानादीक्षिताभ्याम् nānādīkṣitābhyām
नानादीक्षितैः nānādīkṣitaiḥ
Dativo नानादीक्षिताय nānādīkṣitāya
नानादीक्षिताभ्याम् nānādīkṣitābhyām
नानादीक्षितेभ्यः nānādīkṣitebhyaḥ
Ablativo नानादीक्षितात् nānādīkṣitāt
नानादीक्षिताभ्याम् nānādīkṣitābhyām
नानादीक्षितेभ्यः nānādīkṣitebhyaḥ
Genitivo नानादीक्षितस्य nānādīkṣitasya
नानादीक्षितयोः nānādīkṣitayoḥ
नानादीक्षितानाम् nānādīkṣitānām
Locativo नानादीक्षिते nānādīkṣite
नानादीक्षितयोः nānādīkṣitayoḥ
नानादीक्षितेषु nānādīkṣiteṣu