| Singular | Dual | Plural |
Nominativo |
नानादीक्षितः
nānādīkṣitaḥ
|
नानादीक्षितौ
nānādīkṣitau
|
नानादीक्षिताः
nānādīkṣitāḥ
|
Vocativo |
नानादीक्षित
nānādīkṣita
|
नानादीक्षितौ
nānādīkṣitau
|
नानादीक्षिताः
nānādīkṣitāḥ
|
Acusativo |
नानादीक्षितम्
nānādīkṣitam
|
नानादीक्षितौ
nānādīkṣitau
|
नानादीक्षितान्
nānādīkṣitān
|
Instrumental |
नानादीक्षितेन
nānādīkṣitena
|
नानादीक्षिताभ्याम्
nānādīkṣitābhyām
|
नानादीक्षितैः
nānādīkṣitaiḥ
|
Dativo |
नानादीक्षिताय
nānādīkṣitāya
|
नानादीक्षिताभ्याम्
nānādīkṣitābhyām
|
नानादीक्षितेभ्यः
nānādīkṣitebhyaḥ
|
Ablativo |
नानादीक्षितात्
nānādīkṣitāt
|
नानादीक्षिताभ्याम्
nānādīkṣitābhyām
|
नानादीक्षितेभ्यः
nānādīkṣitebhyaḥ
|
Genitivo |
नानादीक्षितस्य
nānādīkṣitasya
|
नानादीक्षितयोः
nānādīkṣitayoḥ
|
नानादीक्षितानाम्
nānādīkṣitānām
|
Locativo |
नानादीक्षिते
nānādīkṣite
|
नानादीक्षितयोः
nānādīkṣitayoḥ
|
नानादीक्षितेषु
nānādīkṣiteṣu
|