Sanskrit tools

Sanskrit declension


Declension of नानादेवता nānādevatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानादेवता nānādevatā
नानादेवते nānādevate
नानादेवताः nānādevatāḥ
Vocative नानादेवते nānādevate
नानादेवते nānādevate
नानादेवताः nānādevatāḥ
Accusative नानादेवताम् nānādevatām
नानादेवते nānādevate
नानादेवताः nānādevatāḥ
Instrumental नानादेवतया nānādevatayā
नानादेवताभ्याम् nānādevatābhyām
नानादेवताभिः nānādevatābhiḥ
Dative नानादेवतायै nānādevatāyai
नानादेवताभ्याम् nānādevatābhyām
नानादेवताभ्यः nānādevatābhyaḥ
Ablative नानादेवतायाः nānādevatāyāḥ
नानादेवताभ्याम् nānādevatābhyām
नानादेवताभ्यः nānādevatābhyaḥ
Genitive नानादेवतायाः nānādevatāyāḥ
नानादेवतयोः nānādevatayoḥ
नानादेवतानाम् nānādevatānām
Locative नानादेवतायाम् nānādevatāyām
नानादेवतयोः nānādevatayoḥ
नानादेवतासु nānādevatāsu