| Singular | Dual | Plural |
Nominativo |
नानादेवता
nānādevatā
|
नानादेवते
nānādevate
|
नानादेवताः
nānādevatāḥ
|
Vocativo |
नानादेवते
nānādevate
|
नानादेवते
nānādevate
|
नानादेवताः
nānādevatāḥ
|
Acusativo |
नानादेवताम्
nānādevatām
|
नानादेवते
nānādevate
|
नानादेवताः
nānādevatāḥ
|
Instrumental |
नानादेवतया
nānādevatayā
|
नानादेवताभ्याम्
nānādevatābhyām
|
नानादेवताभिः
nānādevatābhiḥ
|
Dativo |
नानादेवतायै
nānādevatāyai
|
नानादेवताभ्याम्
nānādevatābhyām
|
नानादेवताभ्यः
nānādevatābhyaḥ
|
Ablativo |
नानादेवतायाः
nānādevatāyāḥ
|
नानादेवताभ्याम्
nānādevatābhyām
|
नानादेवताभ्यः
nānādevatābhyaḥ
|
Genitivo |
नानादेवतायाः
nānādevatāyāḥ
|
नानादेवतयोः
nānādevatayoḥ
|
नानादेवतानाम्
nānādevatānām
|
Locativo |
नानादेवतायाम्
nānādevatāyām
|
नानादेवतयोः
nānādevatayoḥ
|
नानादेवतासु
nānādevatāsu
|