| Singular | Dual | Plural |
Nominative |
नानादेवतम्
nānādevatam
|
नानादेवते
nānādevate
|
नानादेवतानि
nānādevatāni
|
Vocative |
नानादेवत
nānādevata
|
नानादेवते
nānādevate
|
नानादेवतानि
nānādevatāni
|
Accusative |
नानादेवतम्
nānādevatam
|
नानादेवते
nānādevate
|
नानादेवतानि
nānādevatāni
|
Instrumental |
नानादेवतेन
nānādevatena
|
नानादेवताभ्याम्
nānādevatābhyām
|
नानादेवतैः
nānādevataiḥ
|
Dative |
नानादेवताय
nānādevatāya
|
नानादेवताभ्याम्
nānādevatābhyām
|
नानादेवतेभ्यः
nānādevatebhyaḥ
|
Ablative |
नानादेवतात्
nānādevatāt
|
नानादेवताभ्याम्
nānādevatābhyām
|
नानादेवतेभ्यः
nānādevatebhyaḥ
|
Genitive |
नानादेवतस्य
nānādevatasya
|
नानादेवतयोः
nānādevatayoḥ
|
नानादेवतानाम्
nānādevatānām
|
Locative |
नानादेवते
nānādevate
|
नानादेवतयोः
nānādevatayoḥ
|
नानादेवतेषु
nānādevateṣu
|