Sanskrit tools

Sanskrit declension


Declension of नानादेवत nānādevata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानादेवतम् nānādevatam
नानादेवते nānādevate
नानादेवतानि nānādevatāni
Vocative नानादेवत nānādevata
नानादेवते nānādevate
नानादेवतानि nānādevatāni
Accusative नानादेवतम् nānādevatam
नानादेवते nānādevate
नानादेवतानि nānādevatāni
Instrumental नानादेवतेन nānādevatena
नानादेवताभ्याम् nānādevatābhyām
नानादेवतैः nānādevataiḥ
Dative नानादेवताय nānādevatāya
नानादेवताभ्याम् nānādevatābhyām
नानादेवतेभ्यः nānādevatebhyaḥ
Ablative नानादेवतात् nānādevatāt
नानादेवताभ्याम् nānādevatābhyām
नानादेवतेभ्यः nānādevatebhyaḥ
Genitive नानादेवतस्य nānādevatasya
नानादेवतयोः nānādevatayoḥ
नानादेवतानाम् nānādevatānām
Locative नानादेवते nānādevate
नानादेवतयोः nānādevatayoḥ
नानादेवतेषु nānādevateṣu