| Singular | Dual | Plural |
Nominativo |
नानादेवतम्
nānādevatam
|
नानादेवते
nānādevate
|
नानादेवतानि
nānādevatāni
|
Vocativo |
नानादेवत
nānādevata
|
नानादेवते
nānādevate
|
नानादेवतानि
nānādevatāni
|
Acusativo |
नानादेवतम्
nānādevatam
|
नानादेवते
nānādevate
|
नानादेवतानि
nānādevatāni
|
Instrumental |
नानादेवतेन
nānādevatena
|
नानादेवताभ्याम्
nānādevatābhyām
|
नानादेवतैः
nānādevataiḥ
|
Dativo |
नानादेवताय
nānādevatāya
|
नानादेवताभ्याम्
nānādevatābhyām
|
नानादेवतेभ्यः
nānādevatebhyaḥ
|
Ablativo |
नानादेवतात्
nānādevatāt
|
नानादेवताभ्याम्
nānādevatābhyām
|
नानादेवतेभ्यः
nānādevatebhyaḥ
|
Genitivo |
नानादेवतस्य
nānādevatasya
|
नानादेवतयोः
nānādevatayoḥ
|
नानादेवतानाम्
nānādevatānām
|
Locativo |
नानादेवते
nānādevate
|
नानादेवतयोः
nānādevatayoḥ
|
नानादेवतेषु
nānādevateṣu
|