Sanskrit tools

Sanskrit declension


Declension of नानाधर्मन् nānādharman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative नानाधर्मा nānādharmā
नानाधर्माणौ nānādharmāṇau
नानाधर्माणः nānādharmāṇaḥ
Vocative नानाधर्मन् nānādharman
नानाधर्माणौ nānādharmāṇau
नानाधर्माणः nānādharmāṇaḥ
Accusative नानाधर्माणम् nānādharmāṇam
नानाधर्माणौ nānādharmāṇau
नानाधर्मणः nānādharmaṇaḥ
Instrumental नानाधर्मणा nānādharmaṇā
नानाधर्मभ्याम् nānādharmabhyām
नानाधर्मभिः nānādharmabhiḥ
Dative नानाधर्मणे nānādharmaṇe
नानाधर्मभ्याम् nānādharmabhyām
नानाधर्मभ्यः nānādharmabhyaḥ
Ablative नानाधर्मणः nānādharmaṇaḥ
नानाधर्मभ्याम् nānādharmabhyām
नानाधर्मभ्यः nānādharmabhyaḥ
Genitive नानाधर्मणः nānādharmaṇaḥ
नानाधर्मणोः nānādharmaṇoḥ
नानाधर्मणाम् nānādharmaṇām
Locative नानाधर्मणि nānādharmaṇi
नानाधर्मणोः nānādharmaṇoḥ
नानाधर्मसु nānādharmasu