| Singular | Dual | Plural |
Nominative |
नानाधर्मा
nānādharmā
|
नानाधर्माणौ
nānādharmāṇau
|
नानाधर्माणः
nānādharmāṇaḥ
|
Vocative |
नानाधर्मन्
nānādharman
|
नानाधर्माणौ
nānādharmāṇau
|
नानाधर्माणः
nānādharmāṇaḥ
|
Accusative |
नानाधर्माणम्
nānādharmāṇam
|
नानाधर्माणौ
nānādharmāṇau
|
नानाधर्मणः
nānādharmaṇaḥ
|
Instrumental |
नानाधर्मणा
nānādharmaṇā
|
नानाधर्मभ्याम्
nānādharmabhyām
|
नानाधर्मभिः
nānādharmabhiḥ
|
Dative |
नानाधर्मणे
nānādharmaṇe
|
नानाधर्मभ्याम्
nānādharmabhyām
|
नानाधर्मभ्यः
nānādharmabhyaḥ
|
Ablative |
नानाधर्मणः
nānādharmaṇaḥ
|
नानाधर्मभ्याम्
nānādharmabhyām
|
नानाधर्मभ्यः
nānādharmabhyaḥ
|
Genitive |
नानाधर्मणः
nānādharmaṇaḥ
|
नानाधर्मणोः
nānādharmaṇoḥ
|
नानाधर्मणाम्
nānādharmaṇām
|
Locative |
नानाधर्मणि
nānādharmaṇi
|
नानाधर्मणोः
nānādharmaṇoḥ
|
नानाधर्मसु
nānādharmasu
|