| Singular | Dual | Plural |
Nominativo |
नानाधर्मा
nānādharmā
|
नानाधर्माणौ
nānādharmāṇau
|
नानाधर्माणः
nānādharmāṇaḥ
|
Vocativo |
नानाधर्मन्
nānādharman
|
नानाधर्माणौ
nānādharmāṇau
|
नानाधर्माणः
nānādharmāṇaḥ
|
Acusativo |
नानाधर्माणम्
nānādharmāṇam
|
नानाधर्माणौ
nānādharmāṇau
|
नानाधर्मणः
nānādharmaṇaḥ
|
Instrumental |
नानाधर्मणा
nānādharmaṇā
|
नानाधर्मभ्याम्
nānādharmabhyām
|
नानाधर्मभिः
nānādharmabhiḥ
|
Dativo |
नानाधर्मणे
nānādharmaṇe
|
नानाधर्मभ्याम्
nānādharmabhyām
|
नानाधर्मभ्यः
nānādharmabhyaḥ
|
Ablativo |
नानाधर्मणः
nānādharmaṇaḥ
|
नानाधर्मभ्याम्
nānādharmabhyām
|
नानाधर्मभ्यः
nānādharmabhyaḥ
|
Genitivo |
नानाधर्मणः
nānādharmaṇaḥ
|
नानाधर्मणोः
nānādharmaṇoḥ
|
नानाधर्मणाम्
nānādharmaṇām
|
Locativo |
नानाधर्मणि
nānādharmaṇi
|
नानाधर्मणोः
nānādharmaṇoḥ
|
नानाधर्मसु
nānādharmasu
|