| Singular | Dual | Plural |
Nominative |
नानाधातुप्रक्रिया
nānādhātuprakriyā
|
नानाधातुप्रक्रिये
nānādhātuprakriye
|
नानाधातुप्रक्रियाः
nānādhātuprakriyāḥ
|
Vocative |
नानाधातुप्रक्रिये
nānādhātuprakriye
|
नानाधातुप्रक्रिये
nānādhātuprakriye
|
नानाधातुप्रक्रियाः
nānādhātuprakriyāḥ
|
Accusative |
नानाधातुप्रक्रियाम्
nānādhātuprakriyām
|
नानाधातुप्रक्रिये
nānādhātuprakriye
|
नानाधातुप्रक्रियाः
nānādhātuprakriyāḥ
|
Instrumental |
नानाधातुप्रक्रियया
nānādhātuprakriyayā
|
नानाधातुप्रक्रियाभ्याम्
nānādhātuprakriyābhyām
|
नानाधातुप्रक्रियाभिः
nānādhātuprakriyābhiḥ
|
Dative |
नानाधातुप्रक्रियायै
nānādhātuprakriyāyai
|
नानाधातुप्रक्रियाभ्याम्
nānādhātuprakriyābhyām
|
नानाधातुप्रक्रियाभ्यः
nānādhātuprakriyābhyaḥ
|
Ablative |
नानाधातुप्रक्रियायाः
nānādhātuprakriyāyāḥ
|
नानाधातुप्रक्रियाभ्याम्
nānādhātuprakriyābhyām
|
नानाधातुप्रक्रियाभ्यः
nānādhātuprakriyābhyaḥ
|
Genitive |
नानाधातुप्रक्रियायाः
nānādhātuprakriyāyāḥ
|
नानाधातुप्रक्रिययोः
nānādhātuprakriyayoḥ
|
नानाधातुप्रक्रियाणाम्
nānādhātuprakriyāṇām
|
Locative |
नानाधातुप्रक्रियायाम्
nānādhātuprakriyāyām
|
नानाधातुप्रक्रिययोः
nānādhātuprakriyayoḥ
|
नानाधातुप्रक्रियासु
nānādhātuprakriyāsu
|