Ferramentas de sânscrito

Declinação do sânscrito


Declinação de नानाधातुप्रक्रिया nānādhātuprakriyā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नानाधातुप्रक्रिया nānādhātuprakriyā
नानाधातुप्रक्रिये nānādhātuprakriye
नानाधातुप्रक्रियाः nānādhātuprakriyāḥ
Vocativo नानाधातुप्रक्रिये nānādhātuprakriye
नानाधातुप्रक्रिये nānādhātuprakriye
नानाधातुप्रक्रियाः nānādhātuprakriyāḥ
Acusativo नानाधातुप्रक्रियाम् nānādhātuprakriyām
नानाधातुप्रक्रिये nānādhātuprakriye
नानाधातुप्रक्रियाः nānādhātuprakriyāḥ
Instrumental नानाधातुप्रक्रियया nānādhātuprakriyayā
नानाधातुप्रक्रियाभ्याम् nānādhātuprakriyābhyām
नानाधातुप्रक्रियाभिः nānādhātuprakriyābhiḥ
Dativo नानाधातुप्रक्रियायै nānādhātuprakriyāyai
नानाधातुप्रक्रियाभ्याम् nānādhātuprakriyābhyām
नानाधातुप्रक्रियाभ्यः nānādhātuprakriyābhyaḥ
Ablativo नानाधातुप्रक्रियायाः nānādhātuprakriyāyāḥ
नानाधातुप्रक्रियाभ्याम् nānādhātuprakriyābhyām
नानाधातुप्रक्रियाभ्यः nānādhātuprakriyābhyaḥ
Genitivo नानाधातुप्रक्रियायाः nānādhātuprakriyāyāḥ
नानाधातुप्रक्रिययोः nānādhātuprakriyayoḥ
नानाधातुप्रक्रियाणाम् nānādhātuprakriyāṇām
Locativo नानाधातुप्रक्रियायाम् nānādhātuprakriyāyām
नानाधातुप्रक्रिययोः nānādhātuprakriyayoḥ
नानाधातुप्रक्रियासु nānādhātuprakriyāsu