Sanskrit tools

Sanskrit declension


Declension of नानाधातुसमाकीर्ण nānādhātusamākīrṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाधातुसमाकीर्णः nānādhātusamākīrṇaḥ
नानाधातुसमाकीर्णौ nānādhātusamākīrṇau
नानाधातुसमाकीर्णाः nānādhātusamākīrṇāḥ
Vocative नानाधातुसमाकीर्ण nānādhātusamākīrṇa
नानाधातुसमाकीर्णौ nānādhātusamākīrṇau
नानाधातुसमाकीर्णाः nānādhātusamākīrṇāḥ
Accusative नानाधातुसमाकीर्णम् nānādhātusamākīrṇam
नानाधातुसमाकीर्णौ nānādhātusamākīrṇau
नानाधातुसमाकीर्णान् nānādhātusamākīrṇān
Instrumental नानाधातुसमाकीर्णेन nānādhātusamākīrṇena
नानाधातुसमाकीर्णाभ्याम् nānādhātusamākīrṇābhyām
नानाधातुसमाकीर्णैः nānādhātusamākīrṇaiḥ
Dative नानाधातुसमाकीर्णाय nānādhātusamākīrṇāya
नानाधातुसमाकीर्णाभ्याम् nānādhātusamākīrṇābhyām
नानाधातुसमाकीर्णेभ्यः nānādhātusamākīrṇebhyaḥ
Ablative नानाधातुसमाकीर्णात् nānādhātusamākīrṇāt
नानाधातुसमाकीर्णाभ्याम् nānādhātusamākīrṇābhyām
नानाधातुसमाकीर्णेभ्यः nānādhātusamākīrṇebhyaḥ
Genitive नानाधातुसमाकीर्णस्य nānādhātusamākīrṇasya
नानाधातुसमाकीर्णयोः nānādhātusamākīrṇayoḥ
नानाधातुसमाकीर्णानाम् nānādhātusamākīrṇānām
Locative नानाधातुसमाकीर्णे nānādhātusamākīrṇe
नानाधातुसमाकीर्णयोः nānādhātusamākīrṇayoḥ
नानाधातुसमाकीर्णेषु nānādhātusamākīrṇeṣu