| Singular | Dual | Plural |
Nominative |
नानाधातुसमाकीर्णः
nānādhātusamākīrṇaḥ
|
नानाधातुसमाकीर्णौ
nānādhātusamākīrṇau
|
नानाधातुसमाकीर्णाः
nānādhātusamākīrṇāḥ
|
Vocative |
नानाधातुसमाकीर्ण
nānādhātusamākīrṇa
|
नानाधातुसमाकीर्णौ
nānādhātusamākīrṇau
|
नानाधातुसमाकीर्णाः
nānādhātusamākīrṇāḥ
|
Accusative |
नानाधातुसमाकीर्णम्
nānādhātusamākīrṇam
|
नानाधातुसमाकीर्णौ
nānādhātusamākīrṇau
|
नानाधातुसमाकीर्णान्
nānādhātusamākīrṇān
|
Instrumental |
नानाधातुसमाकीर्णेन
nānādhātusamākīrṇena
|
नानाधातुसमाकीर्णाभ्याम्
nānādhātusamākīrṇābhyām
|
नानाधातुसमाकीर्णैः
nānādhātusamākīrṇaiḥ
|
Dative |
नानाधातुसमाकीर्णाय
nānādhātusamākīrṇāya
|
नानाधातुसमाकीर्णाभ्याम्
nānādhātusamākīrṇābhyām
|
नानाधातुसमाकीर्णेभ्यः
nānādhātusamākīrṇebhyaḥ
|
Ablative |
नानाधातुसमाकीर्णात्
nānādhātusamākīrṇāt
|
नानाधातुसमाकीर्णाभ्याम्
nānādhātusamākīrṇābhyām
|
नानाधातुसमाकीर्णेभ्यः
nānādhātusamākīrṇebhyaḥ
|
Genitive |
नानाधातुसमाकीर्णस्य
nānādhātusamākīrṇasya
|
नानाधातुसमाकीर्णयोः
nānādhātusamākīrṇayoḥ
|
नानाधातुसमाकीर्णानाम्
nānādhātusamākīrṇānām
|
Locative |
नानाधातुसमाकीर्णे
nānādhātusamākīrṇe
|
नानाधातुसमाकीर्णयोः
nānādhātusamākīrṇayoḥ
|
नानाधातुसमाकीर्णेषु
nānādhātusamākīrṇeṣu
|