Herramientas de sánscrito

Declinación del sánscrito


Declinación de नानाधातुसमाकीर्ण nānādhātusamākīrṇa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नानाधातुसमाकीर्णः nānādhātusamākīrṇaḥ
नानाधातुसमाकीर्णौ nānādhātusamākīrṇau
नानाधातुसमाकीर्णाः nānādhātusamākīrṇāḥ
Vocativo नानाधातुसमाकीर्ण nānādhātusamākīrṇa
नानाधातुसमाकीर्णौ nānādhātusamākīrṇau
नानाधातुसमाकीर्णाः nānādhātusamākīrṇāḥ
Acusativo नानाधातुसमाकीर्णम् nānādhātusamākīrṇam
नानाधातुसमाकीर्णौ nānādhātusamākīrṇau
नानाधातुसमाकीर्णान् nānādhātusamākīrṇān
Instrumental नानाधातुसमाकीर्णेन nānādhātusamākīrṇena
नानाधातुसमाकीर्णाभ्याम् nānādhātusamākīrṇābhyām
नानाधातुसमाकीर्णैः nānādhātusamākīrṇaiḥ
Dativo नानाधातुसमाकीर्णाय nānādhātusamākīrṇāya
नानाधातुसमाकीर्णाभ्याम् nānādhātusamākīrṇābhyām
नानाधातुसमाकीर्णेभ्यः nānādhātusamākīrṇebhyaḥ
Ablativo नानाधातुसमाकीर्णात् nānādhātusamākīrṇāt
नानाधातुसमाकीर्णाभ्याम् nānādhātusamākīrṇābhyām
नानाधातुसमाकीर्णेभ्यः nānādhātusamākīrṇebhyaḥ
Genitivo नानाधातुसमाकीर्णस्य nānādhātusamākīrṇasya
नानाधातुसमाकीर्णयोः nānādhātusamākīrṇayoḥ
नानाधातुसमाकीर्णानाम् nānādhātusamākīrṇānām
Locativo नानाधातुसमाकीर्णे nānādhātusamākīrṇe
नानाधातुसमाकीर्णयोः nānādhātusamākīrṇayoḥ
नानाधातुसमाकीर्णेषु nānādhātusamākīrṇeṣu