Sanskrit tools

Sanskrit declension


Declension of नानाधिष्ण्य nānādhiṣṇya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाधिष्ण्यः nānādhiṣṇyaḥ
नानाधिष्ण्यौ nānādhiṣṇyau
नानाधिष्ण्याः nānādhiṣṇyāḥ
Vocative नानाधिष्ण्य nānādhiṣṇya
नानाधिष्ण्यौ nānādhiṣṇyau
नानाधिष्ण्याः nānādhiṣṇyāḥ
Accusative नानाधिष्ण्यम् nānādhiṣṇyam
नानाधिष्ण्यौ nānādhiṣṇyau
नानाधिष्ण्यान् nānādhiṣṇyān
Instrumental नानाधिष्ण्येन nānādhiṣṇyena
नानाधिष्ण्याभ्याम् nānādhiṣṇyābhyām
नानाधिष्ण्यैः nānādhiṣṇyaiḥ
Dative नानाधिष्ण्याय nānādhiṣṇyāya
नानाधिष्ण्याभ्याम् nānādhiṣṇyābhyām
नानाधिष्ण्येभ्यः nānādhiṣṇyebhyaḥ
Ablative नानाधिष्ण्यात् nānādhiṣṇyāt
नानाधिष्ण्याभ्याम् nānādhiṣṇyābhyām
नानाधिष्ण्येभ्यः nānādhiṣṇyebhyaḥ
Genitive नानाधिष्ण्यस्य nānādhiṣṇyasya
नानाधिष्ण्ययोः nānādhiṣṇyayoḥ
नानाधिष्ण्यानाम् nānādhiṣṇyānām
Locative नानाधिष्ण्ये nānādhiṣṇye
नानाधिष्ण्ययोः nānādhiṣṇyayoḥ
नानाधिष्ण्येषु nānādhiṣṇyeṣu