| Singular | Dual | Plural |
Nominativo |
नानाधिष्ण्यः
nānādhiṣṇyaḥ
|
नानाधिष्ण्यौ
nānādhiṣṇyau
|
नानाधिष्ण्याः
nānādhiṣṇyāḥ
|
Vocativo |
नानाधिष्ण्य
nānādhiṣṇya
|
नानाधिष्ण्यौ
nānādhiṣṇyau
|
नानाधिष्ण्याः
nānādhiṣṇyāḥ
|
Acusativo |
नानाधिष्ण्यम्
nānādhiṣṇyam
|
नानाधिष्ण्यौ
nānādhiṣṇyau
|
नानाधिष्ण्यान्
nānādhiṣṇyān
|
Instrumental |
नानाधिष्ण्येन
nānādhiṣṇyena
|
नानाधिष्ण्याभ्याम्
nānādhiṣṇyābhyām
|
नानाधिष्ण्यैः
nānādhiṣṇyaiḥ
|
Dativo |
नानाधिष्ण्याय
nānādhiṣṇyāya
|
नानाधिष्ण्याभ्याम्
nānādhiṣṇyābhyām
|
नानाधिष्ण्येभ्यः
nānādhiṣṇyebhyaḥ
|
Ablativo |
नानाधिष्ण्यात्
nānādhiṣṇyāt
|
नानाधिष्ण्याभ्याम्
nānādhiṣṇyābhyām
|
नानाधिष्ण्येभ्यः
nānādhiṣṇyebhyaḥ
|
Genitivo |
नानाधिष्ण्यस्य
nānādhiṣṇyasya
|
नानाधिष्ण्ययोः
nānādhiṣṇyayoḥ
|
नानाधिष्ण्यानाम्
nānādhiṣṇyānām
|
Locativo |
नानाधिष्ण्ये
nānādhiṣṇye
|
नानाधिष्ण्ययोः
nānādhiṣṇyayoḥ
|
नानाधिष्ण्येषु
nānādhiṣṇyeṣu
|