Sanskrit tools

Sanskrit declension


Declension of नानाधिष्ण्या nānādhiṣṇyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाधिष्ण्या nānādhiṣṇyā
नानाधिष्ण्ये nānādhiṣṇye
नानाधिष्ण्याः nānādhiṣṇyāḥ
Vocative नानाधिष्ण्ये nānādhiṣṇye
नानाधिष्ण्ये nānādhiṣṇye
नानाधिष्ण्याः nānādhiṣṇyāḥ
Accusative नानाधिष्ण्याम् nānādhiṣṇyām
नानाधिष्ण्ये nānādhiṣṇye
नानाधिष्ण्याः nānādhiṣṇyāḥ
Instrumental नानाधिष्ण्यया nānādhiṣṇyayā
नानाधिष्ण्याभ्याम् nānādhiṣṇyābhyām
नानाधिष्ण्याभिः nānādhiṣṇyābhiḥ
Dative नानाधिष्ण्यायै nānādhiṣṇyāyai
नानाधिष्ण्याभ्याम् nānādhiṣṇyābhyām
नानाधिष्ण्याभ्यः nānādhiṣṇyābhyaḥ
Ablative नानाधिष्ण्यायाः nānādhiṣṇyāyāḥ
नानाधिष्ण्याभ्याम् nānādhiṣṇyābhyām
नानाधिष्ण्याभ्यः nānādhiṣṇyābhyaḥ
Genitive नानाधिष्ण्यायाः nānādhiṣṇyāyāḥ
नानाधिष्ण्ययोः nānādhiṣṇyayoḥ
नानाधिष्ण्यानाम् nānādhiṣṇyānām
Locative नानाधिष्ण्यायाम् nānādhiṣṇyāyām
नानाधिष्ण्ययोः nānādhiṣṇyayoḥ
नानाधिष्ण्यासु nānādhiṣṇyāsu