| Singular | Dual | Plural |
Nominativo |
नानाधिष्ण्या
nānādhiṣṇyā
|
नानाधिष्ण्ये
nānādhiṣṇye
|
नानाधिष्ण्याः
nānādhiṣṇyāḥ
|
Vocativo |
नानाधिष्ण्ये
nānādhiṣṇye
|
नानाधिष्ण्ये
nānādhiṣṇye
|
नानाधिष्ण्याः
nānādhiṣṇyāḥ
|
Acusativo |
नानाधिष्ण्याम्
nānādhiṣṇyām
|
नानाधिष्ण्ये
nānādhiṣṇye
|
नानाधिष्ण्याः
nānādhiṣṇyāḥ
|
Instrumental |
नानाधिष्ण्यया
nānādhiṣṇyayā
|
नानाधिष्ण्याभ्याम्
nānādhiṣṇyābhyām
|
नानाधिष्ण्याभिः
nānādhiṣṇyābhiḥ
|
Dativo |
नानाधिष्ण्यायै
nānādhiṣṇyāyai
|
नानाधिष्ण्याभ्याम्
nānādhiṣṇyābhyām
|
नानाधिष्ण्याभ्यः
nānādhiṣṇyābhyaḥ
|
Ablativo |
नानाधिष्ण्यायाः
nānādhiṣṇyāyāḥ
|
नानाधिष्ण्याभ्याम्
nānādhiṣṇyābhyām
|
नानाधिष्ण्याभ्यः
nānādhiṣṇyābhyaḥ
|
Genitivo |
नानाधिष्ण्यायाः
nānādhiṣṇyāyāḥ
|
नानाधिष्ण्ययोः
nānādhiṣṇyayoḥ
|
नानाधिष्ण्यानाम्
nānādhiṣṇyānām
|
Locativo |
नानाधिष्ण्यायाम्
nānādhiṣṇyāyām
|
नानाधिष्ण्ययोः
nānādhiṣṇyayoḥ
|
नानाधिष्ण्यासु
nānādhiṣṇyāsu
|