Singular | Dual | Plural | |
Nominative |
नानाधीः
nānādhīḥ |
नानाध्यौ
nānādhyau |
नानाध्यः
nānādhyaḥ |
Vocative |
नानाधीः
nānādhīḥ |
नानाध्यौ
nānādhyau |
नानाध्यः
nānādhyaḥ |
Accusative |
नानाध्यम्
nānādhyam |
नानाध्यौ
nānādhyau |
नानाध्यः
nānādhyaḥ |
Instrumental |
नानाध्या
nānādhyā |
नानाधीभ्याम्
nānādhībhyām |
नानाधीभिः
nānādhībhiḥ |
Dative |
नानाध्ये
nānādhye |
नानाधीभ्याम्
nānādhībhyām |
नानाधीभ्यः
nānādhībhyaḥ |
Ablative |
नानाध्यः
nānādhyaḥ |
नानाधीभ्याम्
nānādhībhyām |
नानाधीभ्यः
nānādhībhyaḥ |
Genitive |
नानाध्यः
nānādhyaḥ |
नानाध्योः
nānādhyoḥ |
नानाध्याम्
nānādhyām |
Locative |
नानाध्यि
nānādhyi |
नानाध्योः
nānādhyoḥ |
नानाधीषु
nānādhīṣu |