Singular | Dual | Plural | |
Nominativo |
नानाधीः
nānādhīḥ |
नानाध्यौ
nānādhyau |
नानाध्यः
nānādhyaḥ |
Vocativo |
नानाधीः
nānādhīḥ |
नानाध्यौ
nānādhyau |
नानाध्यः
nānādhyaḥ |
Acusativo |
नानाध्यम्
nānādhyam |
नानाध्यौ
nānādhyau |
नानाध्यः
nānādhyaḥ |
Instrumental |
नानाध्या
nānādhyā |
नानाधीभ्याम्
nānādhībhyām |
नानाधीभिः
nānādhībhiḥ |
Dativo |
नानाध्ये
nānādhye |
नानाधीभ्याम्
nānādhībhyām |
नानाधीभ्यः
nānādhībhyaḥ |
Ablativo |
नानाध्यः
nānādhyaḥ |
नानाधीभ्याम्
nānādhībhyām |
नानाधीभ्यः
nānādhībhyaḥ |
Genitivo |
नानाध्यः
nānādhyaḥ |
नानाध्योः
nānādhyoḥ |
नानाध्याम्
nānādhyām |
Locativo |
नानाध्यि
nānādhyi |
नानाध्योः
nānādhyoḥ |
नानाधीषु
nānādhīṣu |