Singular | Dual | Plural | |
Nominative |
नानाधि
nānādhi |
नानाधिनी
nānādhinī |
नानाधीनि
nānādhīni |
Vocative |
नानाधे
nānādhe नानाधि nānādhi |
नानाधिनी
nānādhinī |
नानाधीनि
nānādhīni |
Accusative |
नानाधि
nānādhi |
नानाधिनी
nānādhinī |
नानाधीनि
nānādhīni |
Instrumental |
नानाधिना
nānādhinā |
नानाधिभ्याम्
nānādhibhyām |
नानाधिभिः
nānādhibhiḥ |
Dative |
नानाधिने
nānādhine |
नानाधिभ्याम्
nānādhibhyām |
नानाधिभ्यः
nānādhibhyaḥ |
Ablative |
नानाधिनः
nānādhinaḥ |
नानाधिभ्याम्
nānādhibhyām |
नानाधिभ्यः
nānādhibhyaḥ |
Genitive |
नानाधिनः
nānādhinaḥ |
नानाधिनोः
nānādhinoḥ |
नानाधीनाम्
nānādhīnām |
Locative |
नानाधिनि
nānādhini |
नानाधिनोः
nānādhinoḥ |
नानाधिषु
nānādhiṣu |