Singular | Dual | Plural | |
Nominativo |
नानाधि
nānādhi |
नानाधिनी
nānādhinī |
नानाधीनि
nānādhīni |
Vocativo |
नानाधे
nānādhe नानाधि nānādhi |
नानाधिनी
nānādhinī |
नानाधीनि
nānādhīni |
Acusativo |
नानाधि
nānādhi |
नानाधिनी
nānādhinī |
नानाधीनि
nānādhīni |
Instrumental |
नानाधिना
nānādhinā |
नानाधिभ्याम्
nānādhibhyām |
नानाधिभिः
nānādhibhiḥ |
Dativo |
नानाधिने
nānādhine |
नानाधिभ्याम्
nānādhibhyām |
नानाधिभ्यः
nānādhibhyaḥ |
Ablativo |
नानाधिनः
nānādhinaḥ |
नानाधिभ्याम्
nānādhibhyām |
नानाधिभ्यः
nānādhibhyaḥ |
Genitivo |
नानाधिनः
nānādhinaḥ |
नानाधिनोः
nānādhinoḥ |
नानाधीनाम्
nānādhīnām |
Locativo |
नानाधिनि
nānādhini |
नानाधिनोः
nānādhinoḥ |
नानाधिषु
nānādhiṣu |