| Singular | Dual | Plural |
Nominative |
नानापक्षिगणाकीर्णा
nānāpakṣigaṇākīrṇā
|
नानापक्षिगणाकीर्णे
nānāpakṣigaṇākīrṇe
|
नानापक्षिगणाकीर्णाः
nānāpakṣigaṇākīrṇāḥ
|
Vocative |
नानापक्षिगणाकीर्णे
nānāpakṣigaṇākīrṇe
|
नानापक्षिगणाकीर्णे
nānāpakṣigaṇākīrṇe
|
नानापक्षिगणाकीर्णाः
nānāpakṣigaṇākīrṇāḥ
|
Accusative |
नानापक्षिगणाकीर्णाम्
nānāpakṣigaṇākīrṇām
|
नानापक्षिगणाकीर्णे
nānāpakṣigaṇākīrṇe
|
नानापक्षिगणाकीर्णाः
nānāpakṣigaṇākīrṇāḥ
|
Instrumental |
नानापक्षिगणाकीर्णया
nānāpakṣigaṇākīrṇayā
|
नानापक्षिगणाकीर्णाभ्याम्
nānāpakṣigaṇākīrṇābhyām
|
नानापक्षिगणाकीर्णाभिः
nānāpakṣigaṇākīrṇābhiḥ
|
Dative |
नानापक्षिगणाकीर्णायै
nānāpakṣigaṇākīrṇāyai
|
नानापक्षिगणाकीर्णाभ्याम्
nānāpakṣigaṇākīrṇābhyām
|
नानापक्षिगणाकीर्णाभ्यः
nānāpakṣigaṇākīrṇābhyaḥ
|
Ablative |
नानापक्षिगणाकीर्णायाः
nānāpakṣigaṇākīrṇāyāḥ
|
नानापक्षिगणाकीर्णाभ्याम्
nānāpakṣigaṇākīrṇābhyām
|
नानापक्षिगणाकीर्णाभ्यः
nānāpakṣigaṇākīrṇābhyaḥ
|
Genitive |
नानापक्षिगणाकीर्णायाः
nānāpakṣigaṇākīrṇāyāḥ
|
नानापक्षिगणाकीर्णयोः
nānāpakṣigaṇākīrṇayoḥ
|
नानापक्षिगणाकीर्णानाम्
nānāpakṣigaṇākīrṇānām
|
Locative |
नानापक्षिगणाकीर्णायाम्
nānāpakṣigaṇākīrṇāyām
|
नानापक्षिगणाकीर्णयोः
nānāpakṣigaṇākīrṇayoḥ
|
नानापक्षिगणाकीर्णासु
nānāpakṣigaṇākīrṇāsu
|