Sanskrit tools

Sanskrit declension


Declension of नानापक्षिगणाकीर्णा nānāpakṣigaṇākīrṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानापक्षिगणाकीर्णा nānāpakṣigaṇākīrṇā
नानापक्षिगणाकीर्णे nānāpakṣigaṇākīrṇe
नानापक्षिगणाकीर्णाः nānāpakṣigaṇākīrṇāḥ
Vocative नानापक्षिगणाकीर्णे nānāpakṣigaṇākīrṇe
नानापक्षिगणाकीर्णे nānāpakṣigaṇākīrṇe
नानापक्षिगणाकीर्णाः nānāpakṣigaṇākīrṇāḥ
Accusative नानापक्षिगणाकीर्णाम् nānāpakṣigaṇākīrṇām
नानापक्षिगणाकीर्णे nānāpakṣigaṇākīrṇe
नानापक्षिगणाकीर्णाः nānāpakṣigaṇākīrṇāḥ
Instrumental नानापक्षिगणाकीर्णया nānāpakṣigaṇākīrṇayā
नानापक्षिगणाकीर्णाभ्याम् nānāpakṣigaṇākīrṇābhyām
नानापक्षिगणाकीर्णाभिः nānāpakṣigaṇākīrṇābhiḥ
Dative नानापक्षिगणाकीर्णायै nānāpakṣigaṇākīrṇāyai
नानापक्षिगणाकीर्णाभ्याम् nānāpakṣigaṇākīrṇābhyām
नानापक्षिगणाकीर्णाभ्यः nānāpakṣigaṇākīrṇābhyaḥ
Ablative नानापक्षिगणाकीर्णायाः nānāpakṣigaṇākīrṇāyāḥ
नानापक्षिगणाकीर्णाभ्याम् nānāpakṣigaṇākīrṇābhyām
नानापक्षिगणाकीर्णाभ्यः nānāpakṣigaṇākīrṇābhyaḥ
Genitive नानापक्षिगणाकीर्णायाः nānāpakṣigaṇākīrṇāyāḥ
नानापक्षिगणाकीर्णयोः nānāpakṣigaṇākīrṇayoḥ
नानापक्षिगणाकीर्णानाम् nānāpakṣigaṇākīrṇānām
Locative नानापक्षिगणाकीर्णायाम् nānāpakṣigaṇākīrṇāyām
नानापक्षिगणाकीर्णयोः nānāpakṣigaṇākīrṇayoḥ
नानापक्षिगणाकीर्णासु nānāpakṣigaṇākīrṇāsu