| Singular | Dual | Plural |
Nominativo |
नानापक्षिगणाकीर्णा
nānāpakṣigaṇākīrṇā
|
नानापक्षिगणाकीर्णे
nānāpakṣigaṇākīrṇe
|
नानापक्षिगणाकीर्णाः
nānāpakṣigaṇākīrṇāḥ
|
Vocativo |
नानापक्षिगणाकीर्णे
nānāpakṣigaṇākīrṇe
|
नानापक्षिगणाकीर्णे
nānāpakṣigaṇākīrṇe
|
नानापक्षिगणाकीर्णाः
nānāpakṣigaṇākīrṇāḥ
|
Acusativo |
नानापक्षिगणाकीर्णाम्
nānāpakṣigaṇākīrṇām
|
नानापक्षिगणाकीर्णे
nānāpakṣigaṇākīrṇe
|
नानापक्षिगणाकीर्णाः
nānāpakṣigaṇākīrṇāḥ
|
Instrumental |
नानापक्षिगणाकीर्णया
nānāpakṣigaṇākīrṇayā
|
नानापक्षिगणाकीर्णाभ्याम्
nānāpakṣigaṇākīrṇābhyām
|
नानापक्षिगणाकीर्णाभिः
nānāpakṣigaṇākīrṇābhiḥ
|
Dativo |
नानापक्षिगणाकीर्णायै
nānāpakṣigaṇākīrṇāyai
|
नानापक्षिगणाकीर्णाभ्याम्
nānāpakṣigaṇākīrṇābhyām
|
नानापक्षिगणाकीर्णाभ्यः
nānāpakṣigaṇākīrṇābhyaḥ
|
Ablativo |
नानापक्षिगणाकीर्णायाः
nānāpakṣigaṇākīrṇāyāḥ
|
नानापक्षिगणाकीर्णाभ्याम्
nānāpakṣigaṇākīrṇābhyām
|
नानापक्षिगणाकीर्णाभ्यः
nānāpakṣigaṇākīrṇābhyaḥ
|
Genitivo |
नानापक्षिगणाकीर्णायाः
nānāpakṣigaṇākīrṇāyāḥ
|
नानापक्षिगणाकीर्णयोः
nānāpakṣigaṇākīrṇayoḥ
|
नानापक्षिगणाकीर्णानाम्
nānāpakṣigaṇākīrṇānām
|
Locativo |
नानापक्षिगणाकीर्णायाम्
nānāpakṣigaṇākīrṇāyām
|
नानापक्षिगणाकीर्णयोः
nānāpakṣigaṇākīrṇayoḥ
|
नानापक्षिगणाकीर्णासु
nānāpakṣigaṇākīrṇāsu
|