Singular | Dual | Plural | |
Nominative |
नानापदम्
nānāpadam |
नानापदे
nānāpade |
नानापदानि
nānāpadāni |
Vocative |
नानापद
nānāpada |
नानापदे
nānāpade |
नानापदानि
nānāpadāni |
Accusative |
नानापदम्
nānāpadam |
नानापदे
nānāpade |
नानापदानि
nānāpadāni |
Instrumental |
नानापदेन
nānāpadena |
नानापदाभ्याम्
nānāpadābhyām |
नानापदैः
nānāpadaiḥ |
Dative |
नानापदाय
nānāpadāya |
नानापदाभ्याम्
nānāpadābhyām |
नानापदेभ्यः
nānāpadebhyaḥ |
Ablative |
नानापदात्
nānāpadāt |
नानापदाभ्याम्
nānāpadābhyām |
नानापदेभ्यः
nānāpadebhyaḥ |
Genitive |
नानापदस्य
nānāpadasya |
नानापदयोः
nānāpadayoḥ |
नानापदानाम्
nānāpadānām |
Locative |
नानापदे
nānāpade |
नानापदयोः
nānāpadayoḥ |
नानापदेषु
nānāpadeṣu |