Sanskrit tools

Sanskrit declension


Declension of नानापद nānāpada, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानापदम् nānāpadam
नानापदे nānāpade
नानापदानि nānāpadāni
Vocative नानापद nānāpada
नानापदे nānāpade
नानापदानि nānāpadāni
Accusative नानापदम् nānāpadam
नानापदे nānāpade
नानापदानि nānāpadāni
Instrumental नानापदेन nānāpadena
नानापदाभ्याम् nānāpadābhyām
नानापदैः nānāpadaiḥ
Dative नानापदाय nānāpadāya
नानापदाभ्याम् nānāpadābhyām
नानापदेभ्यः nānāpadebhyaḥ
Ablative नानापदात् nānāpadāt
नानापदाभ्याम् nānāpadābhyām
नानापदेभ्यः nānāpadebhyaḥ
Genitive नानापदस्य nānāpadasya
नानापदयोः nānāpadayoḥ
नानापदानाम् nānāpadānām
Locative नानापदे nānāpade
नानापदयोः nānāpadayoḥ
नानापदेषु nānāpadeṣu