Singular | Dual | Plural | |
Nominativo |
नानापदम्
nānāpadam |
नानापदे
nānāpade |
नानापदानि
nānāpadāni |
Vocativo |
नानापद
nānāpada |
नानापदे
nānāpade |
नानापदानि
nānāpadāni |
Acusativo |
नानापदम्
nānāpadam |
नानापदे
nānāpade |
नानापदानि
nānāpadāni |
Instrumental |
नानापदेन
nānāpadena |
नानापदाभ्याम्
nānāpadābhyām |
नानापदैः
nānāpadaiḥ |
Dativo |
नानापदाय
nānāpadāya |
नानापदाभ्याम्
nānāpadābhyām |
नानापदेभ्यः
nānāpadebhyaḥ |
Ablativo |
नानापदात्
nānāpadāt |
नानापदाभ्याम्
nānāpadābhyām |
नानापदेभ्यः
nānāpadebhyaḥ |
Genitivo |
नानापदस्य
nānāpadasya |
नानापदयोः
nānāpadayoḥ |
नानापदानाम्
nānāpadānām |
Locativo |
नानापदे
nānāpade |
नानापदयोः
nānāpadayoḥ |
नानापदेषु
nānāpadeṣu |