| Singular | Dual | Plural |
Nominative |
नानापाठकः
nānāpāṭhakaḥ
|
नानापाठकौ
nānāpāṭhakau
|
नानापाठकाः
nānāpāṭhakāḥ
|
Vocative |
नानापाठक
nānāpāṭhaka
|
नानापाठकौ
nānāpāṭhakau
|
नानापाठकाः
nānāpāṭhakāḥ
|
Accusative |
नानापाठकम्
nānāpāṭhakam
|
नानापाठकौ
nānāpāṭhakau
|
नानापाठकान्
nānāpāṭhakān
|
Instrumental |
नानापाठकेन
nānāpāṭhakena
|
नानापाठकाभ्याम्
nānāpāṭhakābhyām
|
नानापाठकैः
nānāpāṭhakaiḥ
|
Dative |
नानापाठकाय
nānāpāṭhakāya
|
नानापाठकाभ्याम्
nānāpāṭhakābhyām
|
नानापाठकेभ्यः
nānāpāṭhakebhyaḥ
|
Ablative |
नानापाठकात्
nānāpāṭhakāt
|
नानापाठकाभ्याम्
nānāpāṭhakābhyām
|
नानापाठकेभ्यः
nānāpāṭhakebhyaḥ
|
Genitive |
नानापाठकस्य
nānāpāṭhakasya
|
नानापाठकयोः
nānāpāṭhakayoḥ
|
नानापाठकानाम्
nānāpāṭhakānām
|
Locative |
नानापाठके
nānāpāṭhake
|
नानापाठकयोः
nānāpāṭhakayoḥ
|
नानापाठकेषु
nānāpāṭhakeṣu
|