Sanskrit tools

Sanskrit declension


Declension of नानापाठक nānāpāṭhaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानापाठकः nānāpāṭhakaḥ
नानापाठकौ nānāpāṭhakau
नानापाठकाः nānāpāṭhakāḥ
Vocative नानापाठक nānāpāṭhaka
नानापाठकौ nānāpāṭhakau
नानापाठकाः nānāpāṭhakāḥ
Accusative नानापाठकम् nānāpāṭhakam
नानापाठकौ nānāpāṭhakau
नानापाठकान् nānāpāṭhakān
Instrumental नानापाठकेन nānāpāṭhakena
नानापाठकाभ्याम् nānāpāṭhakābhyām
नानापाठकैः nānāpāṭhakaiḥ
Dative नानापाठकाय nānāpāṭhakāya
नानापाठकाभ्याम् nānāpāṭhakābhyām
नानापाठकेभ्यः nānāpāṭhakebhyaḥ
Ablative नानापाठकात् nānāpāṭhakāt
नानापाठकाभ्याम् nānāpāṭhakābhyām
नानापाठकेभ्यः nānāpāṭhakebhyaḥ
Genitive नानापाठकस्य nānāpāṭhakasya
नानापाठकयोः nānāpāṭhakayoḥ
नानापाठकानाम् nānāpāṭhakānām
Locative नानापाठके nānāpāṭhake
नानापाठकयोः nānāpāṭhakayoḥ
नानापाठकेषु nānāpāṭhakeṣu