Ferramentas de sânscrito

Declinação do sânscrito


Declinação de नानापाठक nānāpāṭhaka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नानापाठकः nānāpāṭhakaḥ
नानापाठकौ nānāpāṭhakau
नानापाठकाः nānāpāṭhakāḥ
Vocativo नानापाठक nānāpāṭhaka
नानापाठकौ nānāpāṭhakau
नानापाठकाः nānāpāṭhakāḥ
Acusativo नानापाठकम् nānāpāṭhakam
नानापाठकौ nānāpāṭhakau
नानापाठकान् nānāpāṭhakān
Instrumental नानापाठकेन nānāpāṭhakena
नानापाठकाभ्याम् nānāpāṭhakābhyām
नानापाठकैः nānāpāṭhakaiḥ
Dativo नानापाठकाय nānāpāṭhakāya
नानापाठकाभ्याम् nānāpāṭhakābhyām
नानापाठकेभ्यः nānāpāṭhakebhyaḥ
Ablativo नानापाठकात् nānāpāṭhakāt
नानापाठकाभ्याम् nānāpāṭhakābhyām
नानापाठकेभ्यः nānāpāṭhakebhyaḥ
Genitivo नानापाठकस्य nānāpāṭhakasya
नानापाठकयोः nānāpāṭhakayoḥ
नानापाठकानाम् nānāpāṭhakānām
Locativo नानापाठके nānāpāṭhake
नानापाठकयोः nānāpāṭhakayoḥ
नानापाठकेषु nānāpāṭhakeṣu