| Singular | Dual | Plural |
Nominativo |
नानापाठकः
nānāpāṭhakaḥ
|
नानापाठकौ
nānāpāṭhakau
|
नानापाठकाः
nānāpāṭhakāḥ
|
Vocativo |
नानापाठक
nānāpāṭhaka
|
नानापाठकौ
nānāpāṭhakau
|
नानापाठकाः
nānāpāṭhakāḥ
|
Acusativo |
नानापाठकम्
nānāpāṭhakam
|
नानापाठकौ
nānāpāṭhakau
|
नानापाठकान्
nānāpāṭhakān
|
Instrumental |
नानापाठकेन
nānāpāṭhakena
|
नानापाठकाभ्याम्
nānāpāṭhakābhyām
|
नानापाठकैः
nānāpāṭhakaiḥ
|
Dativo |
नानापाठकाय
nānāpāṭhakāya
|
नानापाठकाभ्याम्
nānāpāṭhakābhyām
|
नानापाठकेभ्यः
nānāpāṭhakebhyaḥ
|
Ablativo |
नानापाठकात्
nānāpāṭhakāt
|
नानापाठकाभ्याम्
nānāpāṭhakābhyām
|
नानापाठकेभ्यः
nānāpāṭhakebhyaḥ
|
Genitivo |
नानापाठकस्य
nānāpāṭhakasya
|
नानापाठकयोः
nānāpāṭhakayoḥ
|
नानापाठकानाम्
nānāpāṭhakānām
|
Locativo |
नानापाठके
nānāpāṭhake
|
नानापाठकयोः
nānāpāṭhakayoḥ
|
नानापाठकेषु
nānāpāṭhakeṣu
|