Sanskrit tools

Sanskrit declension


Declension of नानाप्रकारा nānāprakārā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाप्रकारा nānāprakārā
नानाप्रकारे nānāprakāre
नानाप्रकाराः nānāprakārāḥ
Vocative नानाप्रकारे nānāprakāre
नानाप्रकारे nānāprakāre
नानाप्रकाराः nānāprakārāḥ
Accusative नानाप्रकाराम् nānāprakārām
नानाप्रकारे nānāprakāre
नानाप्रकाराः nānāprakārāḥ
Instrumental नानाप्रकारया nānāprakārayā
नानाप्रकाराभ्याम् nānāprakārābhyām
नानाप्रकाराभिः nānāprakārābhiḥ
Dative नानाप्रकारायै nānāprakārāyai
नानाप्रकाराभ्याम् nānāprakārābhyām
नानाप्रकाराभ्यः nānāprakārābhyaḥ
Ablative नानाप्रकारायाः nānāprakārāyāḥ
नानाप्रकाराभ्याम् nānāprakārābhyām
नानाप्रकाराभ्यः nānāprakārābhyaḥ
Genitive नानाप्रकारायाः nānāprakārāyāḥ
नानाप्रकारयोः nānāprakārayoḥ
नानाप्रकाराणाम् nānāprakārāṇām
Locative नानाप्रकारायाम् nānāprakārāyām
नानाप्रकारयोः nānāprakārayoḥ
नानाप्रकारासु nānāprakārāsu