| Singular | Dual | Plural |
Nominativo |
नानाप्रकारा
nānāprakārā
|
नानाप्रकारे
nānāprakāre
|
नानाप्रकाराः
nānāprakārāḥ
|
Vocativo |
नानाप्रकारे
nānāprakāre
|
नानाप्रकारे
nānāprakāre
|
नानाप्रकाराः
nānāprakārāḥ
|
Acusativo |
नानाप्रकाराम्
nānāprakārām
|
नानाप्रकारे
nānāprakāre
|
नानाप्रकाराः
nānāprakārāḥ
|
Instrumental |
नानाप्रकारया
nānāprakārayā
|
नानाप्रकाराभ्याम्
nānāprakārābhyām
|
नानाप्रकाराभिः
nānāprakārābhiḥ
|
Dativo |
नानाप्रकारायै
nānāprakārāyai
|
नानाप्रकाराभ्याम्
nānāprakārābhyām
|
नानाप्रकाराभ्यः
nānāprakārābhyaḥ
|
Ablativo |
नानाप्रकारायाः
nānāprakārāyāḥ
|
नानाप्रकाराभ्याम्
nānāprakārābhyām
|
नानाप्रकाराभ्यः
nānāprakārābhyaḥ
|
Genitivo |
नानाप्रकारायाः
nānāprakārāyāḥ
|
नानाप्रकारयोः
nānāprakārayoḥ
|
नानाप्रकाराणाम्
nānāprakārāṇām
|
Locativo |
नानाप्रकारायाम्
nānāprakārāyām
|
नानाप्रकारयोः
nānāprakārayoḥ
|
नानाप्रकारासु
nānāprakārāsu
|